Declension table of ?āṅgikā

Deva

FeminineSingularDualPlural
Nominativeāṅgikā āṅgike āṅgikāḥ
Vocativeāṅgike āṅgike āṅgikāḥ
Accusativeāṅgikām āṅgike āṅgikāḥ
Instrumentalāṅgikayā āṅgikābhyām āṅgikābhiḥ
Dativeāṅgikāyai āṅgikābhyām āṅgikābhyaḥ
Ablativeāṅgikāyāḥ āṅgikābhyām āṅgikābhyaḥ
Genitiveāṅgikāyāḥ āṅgikayoḥ āṅgikānām
Locativeāṅgikāyām āṅgikayoḥ āṅgikāsu

Adverb -āṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria