Declension table of ?ādyantavatī

Deva

FeminineSingularDualPlural
Nominativeādyantavatī ādyantavatyau ādyantavatyaḥ
Vocativeādyantavati ādyantavatyau ādyantavatyaḥ
Accusativeādyantavatīm ādyantavatyau ādyantavatīḥ
Instrumentalādyantavatyā ādyantavatībhyām ādyantavatībhiḥ
Dativeādyantavatyai ādyantavatībhyām ādyantavatībhyaḥ
Ablativeādyantavatyāḥ ādyantavatībhyām ādyantavatībhyaḥ
Genitiveādyantavatyāḥ ādyantavatyoḥ ādyantavatīnām
Locativeādyantavatyām ādyantavatyoḥ ādyantavatīṣu

Compound ādyantavati - ādyantavatī -

Adverb -ādyantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria