Declension table of ?ādyamāna

Deva

NeuterSingularDualPlural
Nominativeādyamānam ādyamāne ādyamānāni
Vocativeādyamāna ādyamāne ādyamānāni
Accusativeādyamānam ādyamāne ādyamānāni
Instrumentalādyamānena ādyamānābhyām ādyamānaiḥ
Dativeādyamānāya ādyamānābhyām ādyamānebhyaḥ
Ablativeādyamānāt ādyamānābhyām ādyamānebhyaḥ
Genitiveādyamānasya ādyamānayoḥ ādyamānānām
Locativeādyamāne ādyamānayoḥ ādyamāneṣu

Compound ādyamāna -

Adverb -ādyamānam -ādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria