Declension table of ?ādyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādyamānam | ādyamāne | ādyamānāni |
Vocative | ādyamāna | ādyamāne | ādyamānāni |
Accusative | ādyamānam | ādyamāne | ādyamānāni |
Instrumental | ādyamānena | ādyamānābhyām | ādyamānaiḥ |
Dative | ādyamānāya | ādyamānābhyām | ādyamānebhyaḥ |
Ablative | ādyamānāt | ādyamānābhyām | ādyamānebhyaḥ |
Genitive | ādyamānasya | ādyamānayoḥ | ādyamānānām |
Locative | ādyamāne | ādyamānayoḥ | ādyamāneṣu |