Declension table of ?ādyamāna

Deva

MasculineSingularDualPlural
Nominativeādyamānaḥ ādyamānau ādyamānāḥ
Vocativeādyamāna ādyamānau ādyamānāḥ
Accusativeādyamānam ādyamānau ādyamānān
Instrumentalādyamānena ādyamānābhyām ādyamānaiḥ ādyamānebhiḥ
Dativeādyamānāya ādyamānābhyām ādyamānebhyaḥ
Ablativeādyamānāt ādyamānābhyām ādyamānebhyaḥ
Genitiveādyamānasya ādyamānayoḥ ādyamānānām
Locativeādyamāne ādyamānayoḥ ādyamāneṣu

Compound ādyamāna -

Adverb -ādyamānam -ādyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria