Declension table of ?ādya

Deva

NeuterSingularDualPlural
Nominativeādyam ādye ādyāni
Vocativeādya ādye ādyāni
Accusativeādyam ādye ādyāni
Instrumentalādyena ādyābhyām ādyaiḥ
Dativeādyāya ādyābhyām ādyebhyaḥ
Ablativeādyāt ādyābhyām ādyebhyaḥ
Genitiveādyasya ādyayoḥ ādyānām
Locativeādye ādyayoḥ ādyeṣu

Compound ādya -

Adverb -ādyam -ādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria