Declension table of ?ādya

Deva

MasculineSingularDualPlural
Nominativeādyaḥ ādyau ādyāḥ
Vocativeādya ādyau ādyāḥ
Accusativeādyam ādyau ādyān
Instrumentalādyena ādyābhyām ādyaiḥ ādyebhiḥ
Dativeādyāya ādyābhyām ādyebhyaḥ
Ablativeādyāt ādyābhyām ādyebhyaḥ
Genitiveādyasya ādyayoḥ ādyānām
Locativeādye ādyayoḥ ādyeṣu

Compound ādya -

Adverb -ādyam -ādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria