Declension table of ?āduṣī

Deva

FeminineSingularDualPlural
Nominativeāduṣī āduṣyau āduṣyaḥ
Vocativeāduṣi āduṣyau āduṣyaḥ
Accusativeāduṣīm āduṣyau āduṣīḥ
Instrumentalāduṣyā āduṣībhyām āduṣībhiḥ
Dativeāduṣyai āduṣībhyām āduṣībhyaḥ
Ablativeāduṣyāḥ āduṣībhyām āduṣībhyaḥ
Genitiveāduṣyāḥ āduṣyoḥ āduṣīṇām
Locativeāduṣyām āduṣyoḥ āduṣīṣu

Compound āduṣi - āduṣī -

Adverb -āduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria