Declension table of ?āduṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āduṣī | āduṣyau | āduṣyaḥ |
Vocative | āduṣi | āduṣyau | āduṣyaḥ |
Accusative | āduṣīm | āduṣyau | āduṣīḥ |
Instrumental | āduṣyā | āduṣībhyām | āduṣībhiḥ |
Dative | āduṣyai | āduṣībhyām | āduṣībhyaḥ |
Ablative | āduṣyāḥ | āduṣībhyām | āduṣībhyaḥ |
Genitive | āduṣyāḥ | āduṣyoḥ | āduṣīṇām |
Locative | āduṣyām | āduṣyoḥ | āduṣīṣu |