Declension table of ?ādivas

Deva

NeuterSingularDualPlural
Nominativeādivat āduṣī ādivāṃsi
Vocativeādivat āduṣī ādivāṃsi
Accusativeādivat āduṣī ādivāṃsi
Instrumentalāduṣā ādivadbhyām ādivadbhiḥ
Dativeāduṣe ādivadbhyām ādivadbhyaḥ
Ablativeāduṣaḥ ādivadbhyām ādivadbhyaḥ
Genitiveāduṣaḥ āduṣoḥ āduṣām
Locativeāduṣi āduṣoḥ ādivatsu

Compound ādivat -

Adverb -ādivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria