Declension table of ?ādivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādivat | āduṣī | ādivāṃsi |
Vocative | ādivat | āduṣī | ādivāṃsi |
Accusative | ādivat | āduṣī | ādivāṃsi |
Instrumental | āduṣā | ādivadbhyām | ādivadbhiḥ |
Dative | āduṣe | ādivadbhyām | ādivadbhyaḥ |
Ablative | āduṣaḥ | ādivadbhyām | ādivadbhyaḥ |
Genitive | āduṣaḥ | āduṣoḥ | āduṣām |
Locative | āduṣi | āduṣoḥ | ādivatsu |