Declension table of ādivasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ādivān | ādivāṃsau | ādivāṃsaḥ |
Vocative | ādivan | ādivāṃsau | ādivāṃsaḥ |
Accusative | ādivāṃsam | ādivāṃsau | ādyuṣaḥ |
Instrumental | ādyuṣā | ādivadbhyām | ādivadbhiḥ |
Dative | ādyuṣe | ādivadbhyām | ādivadbhyaḥ |
Ablative | ādyuṣaḥ | ādivadbhyām | ādivadbhyaḥ |
Genitive | ādyuṣaḥ | ādyuṣoḥ | ādyuṣām |
Locative | ādyuṣi | ādyuṣoḥ | ādivatsu |