Declension table of ādityavat

Deva

NeuterSingularDualPlural
Nominativeādityavat ādityavantī ādityavatī ādityavanti
Vocativeādityavat ādityavantī ādityavatī ādityavanti
Accusativeādityavat ādityavantī ādityavatī ādityavanti
Instrumentalādityavatā ādityavadbhyām ādityavadbhiḥ
Dativeādityavate ādityavadbhyām ādityavadbhyaḥ
Ablativeādityavataḥ ādityavadbhyām ādityavadbhyaḥ
Genitiveādityavataḥ ādityavatoḥ ādityavatām
Locativeādityavati ādityavatoḥ ādityavatsu

Adverb -ādityavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria