Declension table of ?ādityatva

Deva

NeuterSingularDualPlural
Nominativeādityatvam ādityatve ādityatvāni
Vocativeādityatva ādityatve ādityatvāni
Accusativeādityatvam ādityatve ādityatvāni
Instrumentalādityatvena ādityatvābhyām ādityatvaiḥ
Dativeādityatvāya ādityatvābhyām ādityatvebhyaḥ
Ablativeādityatvāt ādityatvābhyām ādityatvebhyaḥ
Genitiveādityatvasya ādityatvayoḥ ādityatvānām
Locativeādityatve ādityatvayoḥ ādityatveṣu

Compound ādityatva -

Adverb -ādityatvam -ādityatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria