Declension table of ?ādityakāntā

Deva

FeminineSingularDualPlural
Nominativeādityakāntā ādityakānte ādityakāntāḥ
Vocativeādityakānte ādityakānte ādityakāntāḥ
Accusativeādityakāntām ādityakānte ādityakāntāḥ
Instrumentalādityakāntayā ādityakāntābhyām ādityakāntābhiḥ
Dativeādityakāntāyai ādityakāntābhyām ādityakāntābhyaḥ
Ablativeādityakāntāyāḥ ādityakāntābhyām ādityakāntābhyaḥ
Genitiveādityakāntāyāḥ ādityakāntayoḥ ādityakāntānām
Locativeādityakāntāyām ādityakāntayoḥ ādityakāntāsu

Adverb -ādityakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria