Declension table of ?ādityabandhu

Deva

MasculineSingularDualPlural
Nominativeādityabandhuḥ ādityabandhū ādityabandhavaḥ
Vocativeādityabandho ādityabandhū ādityabandhavaḥ
Accusativeādityabandhum ādityabandhū ādityabandhūn
Instrumentalādityabandhunā ādityabandhubhyām ādityabandhubhiḥ
Dativeādityabandhave ādityabandhubhyām ādityabandhubhyaḥ
Ablativeādityabandhoḥ ādityabandhubhyām ādityabandhubhyaḥ
Genitiveādityabandhoḥ ādityabandhvoḥ ādityabandhūnām
Locativeādityabandhau ādityabandhvoḥ ādityabandhuṣu

Compound ādityabandhu -

Adverb -ādityabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria