Declension table of ?āditavatī

Deva

FeminineSingularDualPlural
Nominativeāditavatī āditavatyau āditavatyaḥ
Vocativeāditavati āditavatyau āditavatyaḥ
Accusativeāditavatīm āditavatyau āditavatīḥ
Instrumentalāditavatyā āditavatībhyām āditavatībhiḥ
Dativeāditavatyai āditavatībhyām āditavatībhyaḥ
Ablativeāditavatyāḥ āditavatībhyām āditavatībhyaḥ
Genitiveāditavatyāḥ āditavatyoḥ āditavatīnām
Locativeāditavatyām āditavatyoḥ āditavatīṣu

Compound āditavati - āditavatī -

Adverb -āditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria