Declension table of ?āditavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āditavatī | āditavatyau | āditavatyaḥ |
Vocative | āditavati | āditavatyau | āditavatyaḥ |
Accusative | āditavatīm | āditavatyau | āditavatīḥ |
Instrumental | āditavatyā | āditavatībhyām | āditavatībhiḥ |
Dative | āditavatyai | āditavatībhyām | āditavatībhyaḥ |
Ablative | āditavatyāḥ | āditavatībhyām | āditavatībhyaḥ |
Genitive | āditavatyāḥ | āditavatyoḥ | āditavatīnām |
Locative | āditavatyām | āditavatyoḥ | āditavatīṣu |