Declension table of ?āditavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āditavat | āditavantī āditavatī | āditavanti |
Vocative | āditavat | āditavantī āditavatī | āditavanti |
Accusative | āditavat | āditavantī āditavatī | āditavanti |
Instrumental | āditavatā | āditavadbhyām | āditavadbhiḥ |
Dative | āditavate | āditavadbhyām | āditavadbhyaḥ |
Ablative | āditavataḥ | āditavadbhyām | āditavadbhyaḥ |
Genitive | āditavataḥ | āditavatoḥ | āditavatām |
Locative | āditavati | āditavatoḥ | āditavatsu |