Declension table of ?āditavat

Deva

MasculineSingularDualPlural
Nominativeāditavān āditavantau āditavantaḥ
Vocativeāditavan āditavantau āditavantaḥ
Accusativeāditavantam āditavantau āditavataḥ
Instrumentalāditavatā āditavadbhyām āditavadbhiḥ
Dativeāditavate āditavadbhyām āditavadbhyaḥ
Ablativeāditavataḥ āditavadbhyām āditavadbhyaḥ
Genitiveāditavataḥ āditavatoḥ āditavatām
Locativeāditavati āditavatoḥ āditavatsu

Compound āditavat -

Adverb -āditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria