Declension table of ?āditavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āditavān | āditavantau | āditavantaḥ |
Vocative | āditavan | āditavantau | āditavantaḥ |
Accusative | āditavantam | āditavantau | āditavataḥ |
Instrumental | āditavatā | āditavadbhyām | āditavadbhiḥ |
Dative | āditavate | āditavadbhyām | āditavadbhyaḥ |
Ablative | āditavataḥ | āditavadbhyām | āditavadbhyaḥ |
Genitive | āditavataḥ | āditavatoḥ | āditavatām |
Locative | āditavati | āditavatoḥ | āditavatsu |