Declension table of ?āditaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | āditam | ādite | āditāni |
Vocative | ādita | ādite | āditāni |
Accusative | āditam | ādite | āditāni |
Instrumental | āditena | āditābhyām | āditaiḥ |
Dative | āditāya | āditābhyām | āditebhyaḥ |
Ablative | āditāt | āditābhyām | āditebhyaḥ |
Genitive | āditasya | āditayoḥ | āditānām |
Locative | ādite | āditayoḥ | āditeṣu |