Declension table of ?ādita

Deva

NeuterSingularDualPlural
Nominativeāditam ādite āditāni
Vocativeādita ādite āditāni
Accusativeāditam ādite āditāni
Instrumentalāditena āditābhyām āditaiḥ
Dativeāditāya āditābhyām āditebhyaḥ
Ablativeāditāt āditābhyām āditebhyaḥ
Genitiveāditasya āditayoḥ āditānām
Locativeādite āditayoḥ āditeṣu

Compound ādita -

Adverb -āditam -āditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria