Declension table of ?ādita

Deva

MasculineSingularDualPlural
Nominativeāditaḥ āditau āditāḥ
Vocativeādita āditau āditāḥ
Accusativeāditam āditau āditān
Instrumentalāditena āditābhyām āditaiḥ āditebhiḥ
Dativeāditāya āditābhyām āditebhyaḥ
Ablativeāditāt āditābhyām āditebhyaḥ
Genitiveāditasya āditayoḥ āditānām
Locativeādite āditayoḥ āditeṣu

Compound ādita -

Adverb -āditam -āditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria