Declension table of ?āditaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āditaḥ | āditau | āditāḥ |
Vocative | ādita | āditau | āditāḥ |
Accusative | āditam | āditau | āditān |
Instrumental | āditena | āditābhyām | āditaiḥ āditebhiḥ |
Dative | āditāya | āditābhyām | āditebhyaḥ |
Ablative | āditāt | āditābhyām | āditebhyaḥ |
Genitive | āditasya | āditayoḥ | āditānām |
Locative | ādite | āditayoḥ | āditeṣu |