Declension table of ?ādisiddhā

Deva

FeminineSingularDualPlural
Nominativeādisiddhā ādisiddhe ādisiddhāḥ
Vocativeādisiddhe ādisiddhe ādisiddhāḥ
Accusativeādisiddhām ādisiddhe ādisiddhāḥ
Instrumentalādisiddhayā ādisiddhābhyām ādisiddhābhiḥ
Dativeādisiddhāyai ādisiddhābhyām ādisiddhābhyaḥ
Ablativeādisiddhāyāḥ ādisiddhābhyām ādisiddhābhyaḥ
Genitiveādisiddhāyāḥ ādisiddhayoḥ ādisiddhānām
Locativeādisiddhāyām ādisiddhayoḥ ādisiddhāsu

Adverb -ādisiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria