Declension table of ādisiddha

Deva

NeuterSingularDualPlural
Nominativeādisiddham ādisiddhe ādisiddhāni
Vocativeādisiddha ādisiddhe ādisiddhāni
Accusativeādisiddham ādisiddhe ādisiddhāni
Instrumentalādisiddhena ādisiddhābhyām ādisiddhaiḥ
Dativeādisiddhāya ādisiddhābhyām ādisiddhebhyaḥ
Ablativeādisiddhāt ādisiddhābhyām ādisiddhebhyaḥ
Genitiveādisiddhasya ādisiddhayoḥ ādisiddhānām
Locativeādisiddhe ādisiddhayoḥ ādisiddheṣu

Compound ādisiddha -

Adverb -ādisiddham -ādisiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria