Declension table of ?ādipūruṣa

Deva

MasculineSingularDualPlural
Nominativeādipūruṣaḥ ādipūruṣau ādipūruṣāḥ
Vocativeādipūruṣa ādipūruṣau ādipūruṣāḥ
Accusativeādipūruṣam ādipūruṣau ādipūruṣān
Instrumentalādipūruṣeṇa ādipūruṣābhyām ādipūruṣaiḥ ādipūruṣebhiḥ
Dativeādipūruṣāya ādipūruṣābhyām ādipūruṣebhyaḥ
Ablativeādipūruṣāt ādipūruṣābhyām ādipūruṣebhyaḥ
Genitiveādipūruṣasya ādipūruṣayoḥ ādipūruṣāṇām
Locativeādipūruṣe ādipūruṣayoḥ ādipūruṣeṣu

Compound ādipūruṣa -

Adverb -ādipūruṣam -ādipūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria