Declension table of ādinātha

Deva

MasculineSingularDualPlural
Nominativeādināthaḥ ādināthau ādināthāḥ
Vocativeādinātha ādināthau ādināthāḥ
Accusativeādinātham ādināthau ādināthān
Instrumentalādināthena ādināthābhyām ādināthaiḥ ādināthebhiḥ
Dativeādināthāya ādināthābhyām ādināthebhyaḥ
Ablativeādināthāt ādināthābhyām ādināthebhyaḥ
Genitiveādināthasya ādināthayoḥ ādināthānām
Locativeādināthe ādināthayoḥ ādinātheṣu

Compound ādinātha -

Adverb -ādinātham -ādināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria