Declension table of ?ādimatī

Deva

FeminineSingularDualPlural
Nominativeādimatī ādimatyau ādimatyaḥ
Vocativeādimati ādimatyau ādimatyaḥ
Accusativeādimatīm ādimatyau ādimatīḥ
Instrumentalādimatyā ādimatībhyām ādimatībhiḥ
Dativeādimatyai ādimatībhyām ādimatībhyaḥ
Ablativeādimatyāḥ ādimatībhyām ādimatībhyaḥ
Genitiveādimatyāḥ ādimatyoḥ ādimatīnām
Locativeādimatyām ādimatyoḥ ādimatīṣu

Compound ādimati - ādimatī -

Adverb -ādimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria