Declension table of ?ādikarman

Deva

NeuterSingularDualPlural
Nominativeādikarma ādikarmaṇī ādikarmāṇi
Vocativeādikarman ādikarma ādikarmaṇī ādikarmāṇi
Accusativeādikarma ādikarmaṇī ādikarmāṇi
Instrumentalādikarmaṇā ādikarmabhyām ādikarmabhiḥ
Dativeādikarmaṇe ādikarmabhyām ādikarmabhyaḥ
Ablativeādikarmaṇaḥ ādikarmabhyām ādikarmabhyaḥ
Genitiveādikarmaṇaḥ ādikarmaṇoḥ ādikarmaṇām
Locativeādikarmaṇi ādikarmaṇoḥ ādikarmasu

Compound ādikarma -

Adverb -ādikarma -ādikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria