Declension table of ?ādīpikā

Deva

FeminineSingularDualPlural
Nominativeādīpikā ādīpike ādīpikāḥ
Vocativeādīpike ādīpike ādīpikāḥ
Accusativeādīpikām ādīpike ādīpikāḥ
Instrumentalādīpikayā ādīpikābhyām ādīpikābhiḥ
Dativeādīpikāyai ādīpikābhyām ādīpikābhyaḥ
Ablativeādīpikāyāḥ ādīpikābhyām ādīpikābhyaḥ
Genitiveādīpikāyāḥ ādīpikayoḥ ādīpikānām
Locativeādīpikāyām ādīpikayoḥ ādīpikāsu

Adverb -ādīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria