Declension table of ādibuddha

Deva

NeuterSingularDualPlural
Nominativeādibuddham ādibuddhe ādibuddhāni
Vocativeādibuddha ādibuddhe ādibuddhāni
Accusativeādibuddham ādibuddhe ādibuddhāni
Instrumentalādibuddhena ādibuddhābhyām ādibuddhaiḥ
Dativeādibuddhāya ādibuddhābhyām ādibuddhebhyaḥ
Ablativeādibuddhāt ādibuddhābhyām ādibuddhebhyaḥ
Genitiveādibuddhasya ādibuddhayoḥ ādibuddhānām
Locativeādibuddhe ādibuddhayoḥ ādibuddheṣu

Compound ādibuddha -

Adverb -ādibuddham -ādibuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria