Declension table of ?ādhyaśvīya

Deva

MasculineSingularDualPlural
Nominativeādhyaśvīyaḥ ādhyaśvīyau ādhyaśvīyāḥ
Vocativeādhyaśvīya ādhyaśvīyau ādhyaśvīyāḥ
Accusativeādhyaśvīyam ādhyaśvīyau ādhyaśvīyān
Instrumentalādhyaśvīyena ādhyaśvīyābhyām ādhyaśvīyaiḥ ādhyaśvīyebhiḥ
Dativeādhyaśvīyāya ādhyaśvīyābhyām ādhyaśvīyebhyaḥ
Ablativeādhyaśvīyāt ādhyaśvīyābhyām ādhyaśvīyebhyaḥ
Genitiveādhyaśvīyasya ādhyaśvīyayoḥ ādhyaśvīyānām
Locativeādhyaśvīye ādhyaśvīyayoḥ ādhyaśvīyeṣu

Compound ādhyaśvīya -

Adverb -ādhyaśvīyam -ādhyaśvīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria