Declension table of ādhyakṣikā

Deva

FeminineSingularDualPlural
Nominativeādhyakṣikā ādhyakṣike ādhyakṣikāḥ
Vocativeādhyakṣike ādhyakṣike ādhyakṣikāḥ
Accusativeādhyakṣikām ādhyakṣike ādhyakṣikāḥ
Instrumentalādhyakṣikayā ādhyakṣikābhyām ādhyakṣikābhiḥ
Dativeādhyakṣikāyai ādhyakṣikābhyām ādhyakṣikābhyaḥ
Ablativeādhyakṣikāyāḥ ādhyakṣikābhyām ādhyakṣikābhyaḥ
Genitiveādhyakṣikāyāḥ ādhyakṣikayoḥ ādhyakṣikāṇām
Locativeādhyakṣikāyām ādhyakṣikayoḥ ādhyakṣikāsu

Adverb -ādhyakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria