Declension table of ?ādhyakṣikā

Deva

FeminineSingularDualPlural
Nominativeādhyakṣikā ādhyakṣike ādhyakṣikāḥ
Vocativeādhyakṣike ādhyakṣike ādhyakṣikāḥ
Accusativeādhyakṣikām ādhyakṣike ādhyakṣikāḥ
Instrumentalādhyakṣikayā ādhyakṣikābhyām ādhyakṣikābhiḥ
Dativeādhyakṣikāyai ādhyakṣikābhyām ādhyakṣikābhyaḥ
Ablativeādhyakṣikāyāḥ ādhyakṣikābhyām ādhyakṣikābhyaḥ
Genitiveādhyakṣikāyāḥ ādhyakṣikayoḥ ādhyakṣikāṇām
Locativeādhyakṣikāyām ādhyakṣikayoḥ ādhyakṣikāsu

Adverb -ādhyakṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria