Declension table of ?ādhvasta

Deva

MasculineSingularDualPlural
Nominativeādhvastaḥ ādhvastau ādhvastāḥ
Vocativeādhvasta ādhvastau ādhvastāḥ
Accusativeādhvastam ādhvastau ādhvastān
Instrumentalādhvastena ādhvastābhyām ādhvastaiḥ ādhvastebhiḥ
Dativeādhvastāya ādhvastābhyām ādhvastebhyaḥ
Ablativeādhvastāt ādhvastābhyām ādhvastebhyaḥ
Genitiveādhvastasya ādhvastayoḥ ādhvastānām
Locativeādhvaste ādhvastayoḥ ādhvasteṣu

Compound ādhvasta -

Adverb -ādhvastam -ādhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria