Declension table of ?ādhvarikā

Deva

FeminineSingularDualPlural
Nominativeādhvarikā ādhvarike ādhvarikāḥ
Vocativeādhvarike ādhvarike ādhvarikāḥ
Accusativeādhvarikām ādhvarike ādhvarikāḥ
Instrumentalādhvarikayā ādhvarikābhyām ādhvarikābhiḥ
Dativeādhvarikāyai ādhvarikābhyām ādhvarikābhyaḥ
Ablativeādhvarikāyāḥ ādhvarikābhyām ādhvarikābhyaḥ
Genitiveādhvarikāyāḥ ādhvarikayoḥ ādhvarikāṇām
Locativeādhvarikāyām ādhvarikayoḥ ādhvarikāsu

Adverb -ādhvarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria