Declension table of ?ādhmātā

Deva

FeminineSingularDualPlural
Nominativeādhmātā ādhmāte ādhmātāḥ
Vocativeādhmāte ādhmāte ādhmātāḥ
Accusativeādhmātām ādhmāte ādhmātāḥ
Instrumentalādhmātayā ādhmātābhyām ādhmātābhiḥ
Dativeādhmātāyai ādhmātābhyām ādhmātābhyaḥ
Ablativeādhmātāyāḥ ādhmātābhyām ādhmātābhyaḥ
Genitiveādhmātāyāḥ ādhmātayoḥ ādhmātānām
Locativeādhmātāyām ādhmātayoḥ ādhmātāsu

Adverb -ādhmātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria