Declension table of ?ādhirājya

Deva

NeuterSingularDualPlural
Nominativeādhirājyam ādhirājye ādhirājyāni
Vocativeādhirājya ādhirājye ādhirājyāni
Accusativeādhirājyam ādhirājye ādhirājyāni
Instrumentalādhirājyena ādhirājyābhyām ādhirājyaiḥ
Dativeādhirājyāya ādhirājyābhyām ādhirājyebhyaḥ
Ablativeādhirājyāt ādhirājyābhyām ādhirājyebhyaḥ
Genitiveādhirājyasya ādhirājyayoḥ ādhirājyānām
Locativeādhirājye ādhirājyayoḥ ādhirājyeṣu

Compound ādhirājya -

Adverb -ādhirājyam -ādhirājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria