Declension table of ?ādhikṣāmā

Deva

FeminineSingularDualPlural
Nominativeādhikṣāmā ādhikṣāme ādhikṣāmāḥ
Vocativeādhikṣāme ādhikṣāme ādhikṣāmāḥ
Accusativeādhikṣāmām ādhikṣāme ādhikṣāmāḥ
Instrumentalādhikṣāmayā ādhikṣāmābhyām ādhikṣāmābhiḥ
Dativeādhikṣāmāyai ādhikṣāmābhyām ādhikṣāmābhyaḥ
Ablativeādhikṣāmāyāḥ ādhikṣāmābhyām ādhikṣāmābhyaḥ
Genitiveādhikṣāmāyāḥ ādhikṣāmayoḥ ādhikṣāmāṇām
Locativeādhikṣāmāyām ādhikṣāmayoḥ ādhikṣāmāsu

Adverb -ādhikṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria