Declension table of ?ādhija

Deva

MasculineSingularDualPlural
Nominativeādhijaḥ ādhijau ādhijāḥ
Vocativeādhija ādhijau ādhijāḥ
Accusativeādhijam ādhijau ādhijān
Instrumentalādhijena ādhijābhyām ādhijaiḥ ādhijebhiḥ
Dativeādhijāya ādhijābhyām ādhijebhyaḥ
Ablativeādhijāt ādhijābhyām ādhijebhyaḥ
Genitiveādhijasya ādhijayoḥ ādhijānām
Locativeādhije ādhijayoḥ ādhijeṣu

Compound ādhija -

Adverb -ādhijam -ādhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria