सुबन्तावली ?आधवनीय

Roma

पुमान्एकद्विबहु
प्रथमाआधवनीयः आधवनीयौ आधवनीयाः
सम्बोधनम्आधवनीय आधवनीयौ आधवनीयाः
द्वितीयाआधवनीयम् आधवनीयौ आधवनीयान्
तृतीयाआधवनीयेन आधवनीयाभ्याम् आधवनीयैः आधवनीयेभिः
चतुर्थीआधवनीयाय आधवनीयाभ्याम् आधवनीयेभ्यः
पञ्चमीआधवनीयात् आधवनीयाभ्याम् आधवनीयेभ्यः
षष्ठीआधवनीयस्य आधवनीययोः आधवनीयानाम्
सप्तमीआधवनीये आधवनीययोः आधवनीयेषु

समास आधवनीय

अव्यय ॰आधवनीयम् ॰आधवनीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria