Declension table of ?ādharmikā

Deva

FeminineSingularDualPlural
Nominativeādharmikā ādharmike ādharmikāḥ
Vocativeādharmike ādharmike ādharmikāḥ
Accusativeādharmikām ādharmike ādharmikāḥ
Instrumentalādharmikayā ādharmikābhyām ādharmikābhiḥ
Dativeādharmikāyai ādharmikābhyām ādharmikābhyaḥ
Ablativeādharmikāyāḥ ādharmikābhyām ādharmikābhyaḥ
Genitiveādharmikāyāḥ ādharmikayoḥ ādharmikāṇām
Locativeādharmikāyām ādharmikayoḥ ādharmikāsu

Adverb -ādharmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria