Declension table of ?ādhānakārikā

Deva

FeminineSingularDualPlural
Nominativeādhānakārikā ādhānakārike ādhānakārikāḥ
Vocativeādhānakārike ādhānakārike ādhānakārikāḥ
Accusativeādhānakārikām ādhānakārike ādhānakārikāḥ
Instrumentalādhānakārikayā ādhānakārikābhyām ādhānakārikābhiḥ
Dativeādhānakārikāyai ādhānakārikābhyām ādhānakārikābhyaḥ
Ablativeādhānakārikāyāḥ ādhānakārikābhyām ādhānakārikābhyaḥ
Genitiveādhānakārikāyāḥ ādhānakārikayoḥ ādhānakārikāṇām
Locativeādhānakārikāyām ādhānakārikayoḥ ādhānakārikāsu

Adverb -ādhānakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria