Declension table of ?ādhṛṣyā

Deva

FeminineSingularDualPlural
Nominativeādhṛṣyā ādhṛṣye ādhṛṣyāḥ
Vocativeādhṛṣye ādhṛṣye ādhṛṣyāḥ
Accusativeādhṛṣyām ādhṛṣye ādhṛṣyāḥ
Instrumentalādhṛṣyayā ādhṛṣyābhyām ādhṛṣyābhiḥ
Dativeādhṛṣyāyai ādhṛṣyābhyām ādhṛṣyābhyaḥ
Ablativeādhṛṣyāyāḥ ādhṛṣyābhyām ādhṛṣyābhyaḥ
Genitiveādhṛṣyāyāḥ ādhṛṣyayoḥ ādhṛṣyāṇām
Locativeādhṛṣyāyām ādhṛṣyayoḥ ādhṛṣyāsu

Adverb -ādhṛṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria