Declension table of ?ādhṛṣīyā

Deva

FeminineSingularDualPlural
Nominativeādhṛṣīyā ādhṛṣīye ādhṛṣīyāḥ
Vocativeādhṛṣīye ādhṛṣīye ādhṛṣīyāḥ
Accusativeādhṛṣīyām ādhṛṣīye ādhṛṣīyāḥ
Instrumentalādhṛṣīyayā ādhṛṣīyābhyām ādhṛṣīyābhiḥ
Dativeādhṛṣīyāyai ādhṛṣīyābhyām ādhṛṣīyābhyaḥ
Ablativeādhṛṣīyāyāḥ ādhṛṣīyābhyām ādhṛṣīyābhyaḥ
Genitiveādhṛṣīyāyāḥ ādhṛṣīyayoḥ ādhṛṣīyāṇām
Locativeādhṛṣīyāyām ādhṛṣīyayoḥ ādhṛṣīyāsu

Adverb -ādhṛṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria