Declension table of ?ādeyataratā

Deva

FeminineSingularDualPlural
Nominativeādeyataratā ādeyatarate ādeyataratāḥ
Vocativeādeyatarate ādeyatarate ādeyataratāḥ
Accusativeādeyataratām ādeyatarate ādeyataratāḥ
Instrumentalādeyataratayā ādeyataratābhyām ādeyataratābhiḥ
Dativeādeyataratāyai ādeyataratābhyām ādeyataratābhyaḥ
Ablativeādeyataratāyāḥ ādeyataratābhyām ādeyataratābhyaḥ
Genitiveādeyataratāyāḥ ādeyataratayoḥ ādeyataratānām
Locativeādeyataratāyām ādeyataratayoḥ ādeyataratāsu

Adverb -ādeyataratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria