Declension table of ?ādevī

Deva

FeminineSingularDualPlural
Nominativeādevī ādevyau ādevyaḥ
Vocativeādevi ādevyau ādevyaḥ
Accusativeādevīm ādevyau ādevīḥ
Instrumentalādevyā ādevībhyām ādevībhiḥ
Dativeādevyai ādevībhyām ādevībhyaḥ
Ablativeādevyāḥ ādevībhyām ādevībhyaḥ
Genitiveādevyāḥ ādevyoḥ ādevīnām
Locativeādevyām ādevyoḥ ādevīṣu

Compound ādevi - ādevī -

Adverb -ādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria