Declension table of ?ādayitavyā

Deva

FeminineSingularDualPlural
Nominativeādayitavyā ādayitavye ādayitavyāḥ
Vocativeādayitavye ādayitavye ādayitavyāḥ
Accusativeādayitavyām ādayitavye ādayitavyāḥ
Instrumentalādayitavyayā ādayitavyābhyām ādayitavyābhiḥ
Dativeādayitavyāyai ādayitavyābhyām ādayitavyābhyaḥ
Ablativeādayitavyāyāḥ ādayitavyābhyām ādayitavyābhyaḥ
Genitiveādayitavyāyāḥ ādayitavyayoḥ ādayitavyānām
Locativeādayitavyāyām ādayitavyayoḥ ādayitavyāsu

Adverb -ādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria