Declension table of ?ādayitavya

Deva

MasculineSingularDualPlural
Nominativeādayitavyaḥ ādayitavyau ādayitavyāḥ
Vocativeādayitavya ādayitavyau ādayitavyāḥ
Accusativeādayitavyam ādayitavyau ādayitavyān
Instrumentalādayitavyena ādayitavyābhyām ādayitavyaiḥ ādayitavyebhiḥ
Dativeādayitavyāya ādayitavyābhyām ādayitavyebhyaḥ
Ablativeādayitavyāt ādayitavyābhyām ādayitavyebhyaḥ
Genitiveādayitavyasya ādayitavyayoḥ ādayitavyānām
Locativeādayitavye ādayitavyayoḥ ādayitavyeṣu

Compound ādayitavya -

Adverb -ādayitavyam -ādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria