Declension table of ?ādayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeādayiṣyantī ādayiṣyantyau ādayiṣyantyaḥ
Vocativeādayiṣyanti ādayiṣyantyau ādayiṣyantyaḥ
Accusativeādayiṣyantīm ādayiṣyantyau ādayiṣyantīḥ
Instrumentalādayiṣyantyā ādayiṣyantībhyām ādayiṣyantībhiḥ
Dativeādayiṣyantyai ādayiṣyantībhyām ādayiṣyantībhyaḥ
Ablativeādayiṣyantyāḥ ādayiṣyantībhyām ādayiṣyantībhyaḥ
Genitiveādayiṣyantyāḥ ādayiṣyantyoḥ ādayiṣyantīnām
Locativeādayiṣyantyām ādayiṣyantyoḥ ādayiṣyantīṣu

Compound ādayiṣyanti - ādayiṣyantī -

Adverb -ādayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria